अम्भोरुह् શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
સંબોધન
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
દ્વિતીયા
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
તૃતીયા
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
ચતુર્થી
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
પંચમી
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
ષષ્ઠી
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
સપ્તમી
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्त्सु / अम्भोरुट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
સંબોધન
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
દ્વિતીયા
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
તૃતીયા
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
ચતુર્થી
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
પંચમી
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
ષષ્ઠી
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
સપ્તમી
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्त्सु / अम्भोरुट्सु