अम्बितव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
સંબોધન
अम्बितव्य
अम्बितव्ये
अम्बितव्यानि
દ્વિતીયા
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
તૃતીયા
अम्बितव्येन
अम्बितव्याभ्याम्
अम्बितव्यैः
ચતુર્થી
अम्बितव्याय
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
પંચમી
अम्बितव्यात् / अम्बितव्याद्
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
ષષ્ઠી
अम्बितव्यस्य
अम्बितव्ययोः
अम्बितव्यानाम्
સપ્તમી
अम्बितव्ये
अम्बितव्ययोः
अम्बितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
સંબોધન
अम्बितव्य
अम्बितव्ये
अम्बितव्यानि
દ્વિતીયા
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
તૃતીયા
अम्बितव्येन
अम्बितव्याभ्याम्
अम्बितव्यैः
ચતુર્થી
अम्बितव्याय
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
પંચમી
अम्बितव्यात् / अम्बितव्याद्
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
ષષ્ઠી
अम्बितव्यस्य
अम्बितव्ययोः
अम्बितव्यानाम्
સપ્તમી
अम्बितव्ये
अम्बितव्ययोः
अम्बितव्येषु


અન્ય