अमित्र શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अमित्रः
अमित्रौ
अमित्राः
સંબોધન
अमित्र
अमित्रौ
अमित्राः
દ્વિતીયા
अमित्रम्
अमित्रौ
अमित्रान्
તૃતીયા
अमित्रेण
अमित्राभ्याम्
अमित्रैः
ચતુર્થી
अमित्राय
अमित्राभ्याम्
अमित्रेभ्यः
પંચમી
अमित्रात् / अमित्राद्
अमित्राभ्याम्
अमित्रेभ्यः
ષષ્ઠી
अमित्रस्य
अमित्रयोः
अमित्राणाम्
સપ્તમી
अमित्रे
अमित्रयोः
अमित्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अमित्रः
अमित्रौ
अमित्राः
સંબોધન
अमित्र
अमित्रौ
अमित्राः
દ્વિતીયા
अमित्रम्
अमित्रौ
अमित्रान्
તૃતીયા
अमित्रेण
अमित्राभ्याम्
अमित्रैः
ચતુર્થી
अमित्राय
अमित्राभ्याम्
अमित्रेभ्यः
પંચમી
अमित्रात् / अमित्राद्
अमित्राभ्याम्
अमित्रेभ्यः
ષષ્ઠી
अमित्रस्य
अमित्रयोः
अमित्राणाम्
સપ્તમી
अमित्रे
अमित्रयोः
अमित्रेषु


અન્ય