अमितव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अमितव्यम्
अमितव्ये
अमितव्यानि
સંબોધન
अमितव्य
अमितव्ये
अमितव्यानि
દ્વિતીયા
अमितव्यम्
अमितव्ये
अमितव्यानि
તૃતીયા
अमितव्येन
अमितव्याभ्याम्
अमितव्यैः
ચતુર્થી
अमितव्याय
अमितव्याभ्याम्
अमितव्येभ्यः
પંચમી
अमितव्यात् / अमितव्याद्
अमितव्याभ्याम्
अमितव्येभ्यः
ષષ્ઠી
अमितव्यस्य
अमितव्ययोः
अमितव्यानाम्
સપ્તમી
अमितव्ये
अमितव्ययोः
अमितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अमितव्यम्
अमितव्ये
अमितव्यानि
સંબોધન
अमितव्य
अमितव्ये
अमितव्यानि
દ્વિતીયા
अमितव्यम्
अमितव्ये
अमितव्यानि
તૃતીયા
अमितव्येन
अमितव्याभ्याम्
अमितव्यैः
ચતુર્થી
अमितव्याय
अमितव्याभ्याम्
अमितव्येभ्यः
પંચમી
अमितव्यात् / अमितव्याद्
अमितव्याभ्याम्
अमितव्येभ्यः
ષષ્ઠી
अमितव्यस्य
अमितव्ययोः
अमितव्यानाम्
સપ્તમી
अमितव्ये
अमितव्ययोः
अमितव्येषु


અન્ય