अमत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अमन्
अमन्तौ
अमन्तः
સંબોધન
अमन्
अमन्तौ
अमन्तः
દ્વિતીયા
अमन्तम्
अमन्तौ
अमतः
તૃતીયા
अमता
अमद्भ्याम्
अमद्भिः
ચતુર્થી
अमते
अमद्भ्याम्
अमद्भ्यः
પંચમી
अमतः
अमद्भ्याम्
अमद्भ्यः
ષષ્ઠી
अमतः
अमतोः
अमताम्
સપ્તમી
अमति
अमतोः
अमत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अमन्
अमन्तौ
अमन्तः
સંબોધન
अमन्
अमन्तौ
अमन्तः
દ્વિતીયા
अमन्तम्
अमन्तौ
अमतः
તૃતીયા
अमता
अमद्भ्याम्
अमद्भिः
ચતુર્થી
अमते
अमद्भ्याम्
अमद्भ्यः
પંચમી
अमतः
अमद्भ्याम्
अमद्भ्यः
ષષ્ઠી
अमतः
अमतोः
अमताम्
સપ્તમી
अमति
अमतोः
अमत्सु


અન્ય