अमत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अमत् / अमद्
अमन्ती
अमन्ति
સંબોધન
अमत् / अमद्
अमन्ती
अमन्ति
દ્વિતીયા
अमत् / अमद्
अमन्ती
अमन्ति
તૃતીયા
अमता
अमद्भ्याम्
अमद्भिः
ચતુર્થી
अमते
अमद्भ्याम्
अमद्भ्यः
પંચમી
अमतः
अमद्भ्याम्
अमद्भ्यः
ષષ્ઠી
अमतः
अमतोः
अमताम्
સપ્તમી
अमति
अमतोः
अमत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अमत् / अमद्
अमन्ती
अमन्ति
સંબોધન
अमत् / अमद्
अमन्ती
अमन्ति
દ્વિતીયા
अमत् / अमद्
अमन्ती
अमन्ति
તૃતીયા
अमता
अमद्भ्याम्
अमद्भिः
ચતુર્થી
अमते
अमद्भ्याम्
अमद्भ्यः
પંચમી
अमतः
अमद्भ्याम्
अमद्भ्यः
ષષ્ઠી
अमतः
अमतोः
अमताम्
સપ્તમી
अमति
अमतोः
अमत्सु


અન્ય