अमक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अमकः
अमकौ
अमकाः
സംബോധന
अमक
अमकौ
अमकाः
ദ്വിതീയാ
अमकम्
अमकौ
अमकान्
തൃതീയാ
अमकेन
अमकाभ्याम्
अमकैः
ചതുർഥീ
अमकाय
अमकाभ्याम्
अमकेभ्यः
പഞ്ചമീ
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
ഷഷ്ഠീ
अमकस्य
अमकयोः
अमकानाम्
സപ്തമീ
अमके
अमकयोः
अमकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अमकः
अमकौ
अमकाः
സംബോധന
अमक
अमकौ
अमकाः
ദ്വിതീയാ
अमकम्
अमकौ
अमकान्
തൃതീയാ
अमकेन
अमकाभ्याम्
अमकैः
ചതുർഥീ
अमकाय
अमकाभ्याम्
अमकेभ्यः
പഞ്ചമീ
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
ഷഷ്ഠീ
अमकस्य
अमकयोः
अमकानाम्
സപ്തമീ
अमके
अमकयोः
अमकेषु


മറ്റുള്ളവ