अमक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अमकः
अमकौ
अमकाः
સંબોધન
अमक
अमकौ
अमकाः
દ્વિતીયા
अमकम्
अमकौ
अमकान्
તૃતીયા
अमकेन
अमकाभ्याम्
अमकैः
ચતુર્થી
अमकाय
अमकाभ्याम्
अमकेभ्यः
પંચમી
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
ષષ્ઠી
अमकस्य
अमकयोः
अमकानाम्
સપ્તમી
अमके
अमकयोः
अमकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अमकः
अमकौ
अमकाः
સંબોધન
अमक
अमकौ
अमकाः
દ્વિતીયા
अमकम्
अमकौ
अमकान्
તૃતીયા
अमकेन
अमकाभ्याम्
अमकैः
ચતુર્થી
अमकाय
अमकाभ्याम्
अमकेभ्यः
પંચમી
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
ષષ્ઠી
अमकस्य
अमकयोः
अमकानाम्
સપ્તમી
अमके
अमकयोः
अमकेषु


અન્ય