अभ्रणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अभ्रणीयः
अभ्रणीयौ
अभ्रणीयाः
સંબોધન
अभ्रणीय
अभ्रणीयौ
अभ्रणीयाः
દ્વિતીયા
अभ्रणीयम्
अभ्रणीयौ
अभ्रणीयान्
તૃતીયા
अभ्रणीयेन
अभ्रणीयाभ्याम्
अभ्रणीयैः
ચતુર્થી
अभ्रणीयाय
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
પંચમી
अभ्रणीयात् / अभ्रणीयाद्
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
ષષ્ઠી
अभ्रणीयस्य
अभ्रणीययोः
अभ्रणीयानाम्
સપ્તમી
अभ्रणीये
अभ्रणीययोः
अभ्रणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अभ्रणीयः
अभ्रणीयौ
अभ्रणीयाः
સંબોધન
अभ्रणीय
अभ्रणीयौ
अभ्रणीयाः
દ્વિતીયા
अभ्रणीयम्
अभ्रणीयौ
अभ्रणीयान्
તૃતીયા
अभ्रणीयेन
अभ्रणीयाभ्याम्
अभ्रणीयैः
ચતુર્થી
अभ्रणीयाय
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
પંચમી
अभ्रणीयात् / अभ्रणीयाद्
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
ષષ્ઠી
अभ्रणीयस्य
अभ्रणीययोः
अभ्रणीयानाम्
સપ્તમી
अभ्रणीये
अभ्रणीययोः
अभ्रणीयेषु


અન્ય