अभूत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अभूतः
अभूतौ
अभूताः
સંબોધન
अभूत
अभूतौ
अभूताः
દ્વિતીયા
अभूतम्
अभूतौ
अभूतान्
તૃતીયા
अभूतेन
अभूताभ्याम्
अभूतैः
ચતુર્થી
अभूताय
अभूताभ्याम्
अभूतेभ्यः
પંચમી
अभूतात् / अभूताद्
अभूताभ्याम्
अभूतेभ्यः
ષષ્ઠી
अभूतस्य
अभूतयोः
अभूतानाम्
સપ્તમી
अभूते
अभूतयोः
अभूतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अभूतः
अभूतौ
अभूताः
સંબોધન
अभूत
अभूतौ
अभूताः
દ્વિતીયા
अभूतम्
अभूतौ
अभूतान्
તૃતીયા
अभूतेन
अभूताभ्याम्
अभूतैः
ચતુર્થી
अभूताय
अभूताभ्याम्
अभूतेभ्यः
પંચમી
अभूतात् / अभूताद्
अभूताभ्याम्
अभूतेभ्यः
ષષ્ઠી
अभूतस्य
अभूतयोः
अभूतानाम्
સપ્તમી
अभूते
अभूतयोः
अभूतेषु


અન્ય