अभिजित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अभिजितः
अभिजितौ
अभिजिताः
സംബോധന
अभिजित
अभिजितौ
अभिजिताः
ദ്വിതീയാ
अभिजितम्
अभिजितौ
अभिजितान्
തൃതീയാ
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
ചതുർഥീ
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
പഞ്ചമീ
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
ഷഷ്ഠീ
अभिजितस्य
अभिजितयोः
अभिजितानाम्
സപ്തമീ
अभिजिते
अभिजितयोः
अभिजितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अभिजितः
अभिजितौ
अभिजिताः
സംബോധന
अभिजित
अभिजितौ
अभिजिताः
ദ്വിതീയാ
अभिजितम्
अभिजितौ
अभिजितान्
തൃതീയാ
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
ചതുർഥീ
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
പഞ്ചമീ
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
ഷഷ്ഠീ
अभिजितस्य
अभिजितयोः
अभिजितानाम्
സപ്തമീ
अभिजिते
अभिजितयोः
अभिजितेषु