अभिजित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अभिजितः
अभिजितौ
अभिजिताः
સંબોધન
अभिजित
अभिजितौ
अभिजिताः
દ્વિતીયા
अभिजितम्
अभिजितौ
अभिजितान्
તૃતીયા
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
ચતુર્થી
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
પંચમી
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
ષષ્ઠી
अभिजितस्य
अभिजितयोः
अभिजितानाम्
સપ્તમી
अभिजिते
अभिजितयोः
अभिजितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अभिजितः
अभिजितौ
अभिजिताः
સંબોધન
अभिजित
अभिजितौ
अभिजिताः
દ્વિતીયા
अभिजितम्
अभिजितौ
अभिजितान्
તૃતીયા
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
ચતુર્થી
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
પંચમી
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
ષષ્ઠી
अभिजितस्य
अभिजितयोः
अभिजितानाम्
સપ્તમી
अभिजिते
अभिजितयोः
अभिजितेषु