अपाय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अपायः
अपायौ
अपायाः
സംബോധന
अपाय
अपायौ
अपायाः
ദ്വിതീയാ
अपायम्
अपायौ
अपायान्
തൃതീയാ
अपायेन
अपायाभ्याम्
अपायैः
ചതുർഥീ
अपायाय
अपायाभ्याम्
अपायेभ्यः
പഞ്ചമീ
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
ഷഷ്ഠീ
अपायस्य
अपाययोः
अपायानाम्
സപ്തമീ
अपाये
अपाययोः
अपायेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अपायः
अपायौ
अपायाः
സംബോധന
अपाय
अपायौ
अपायाः
ദ്വിതീയാ
अपायम्
अपायौ
अपायान्
തൃതീയാ
अपायेन
अपायाभ्याम्
अपायैः
ചതുർഥീ
अपायाय
अपायाभ्याम्
अपायेभ्यः
പഞ്ചമീ
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
ഷഷ്ഠീ
अपायस्य
अपाययोः
अपायानाम्
സപ്തമീ
अपाये
अपाययोः
अपायेषु