अपाय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अपायः
अपायौ
अपायाः
સંબોધન
अपाय
अपायौ
अपायाः
દ્વિતીયા
अपायम्
अपायौ
अपायान्
તૃતીયા
अपायेन
अपायाभ्याम्
अपायैः
ચતુર્થી
अपायाय
अपायाभ्याम्
अपायेभ्यः
પંચમી
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
ષષ્ઠી
अपायस्य
अपाययोः
अपायानाम्
સપ્તમી
अपाये
अपाययोः
अपायेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अपायः
अपायौ
अपायाः
સંબોધન
अपाय
अपायौ
अपायाः
દ્વિતીયા
अपायम्
अपायौ
अपायान्
તૃતીયા
अपायेन
अपायाभ्याम्
अपायैः
ચતુર્થી
अपायाय
अपायाभ्याम्
अपायेभ्यः
પંચમી
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
ષષ્ઠી
अपायस्य
अपाययोः
अपायानाम्
સપ્તમી
अपाये
अपाययोः
अपायेषु