अपान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अपानः
अपानौ
अपानाः
സംബോധന
अपान
अपानौ
अपानाः
ദ്വിതീയാ
अपानम्
अपानौ
अपानान्
തൃതീയാ
अपानेन
अपानाभ्याम्
अपानैः
ചതുർഥീ
अपानाय
अपानाभ्याम्
अपानेभ्यः
പഞ്ചമീ
अपानात् / अपानाद्
अपानाभ्याम्
अपानेभ्यः
ഷഷ്ഠീ
अपानस्य
अपानयोः
अपानानाम्
സപ്തമീ
अपाने
अपानयोः
अपानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अपानः
अपानौ
अपानाः
സംബോധന
अपान
अपानौ
अपानाः
ദ്വിതീയാ
अपानम्
अपानौ
अपानान्
തൃതീയാ
अपानेन
अपानाभ्याम्
अपानैः
ചതുർഥീ
अपानाय
अपानाभ्याम्
अपानेभ्यः
പഞ്ചമീ
अपानात् / अपानाद्
अपानाभ्याम्
अपानेभ्यः
ഷഷ്ഠീ
अपानस्य
अपानयोः
अपानानाम्
സപ്തമീ
अपाने
अपानयोः
अपानेषु