अपान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अपानः
अपानौ
अपानाः
સંબોધન
अपान
अपानौ
अपानाः
દ્વિતીયા
अपानम्
अपानौ
अपानान्
તૃતીયા
अपानेन
अपानाभ्याम्
अपानैः
ચતુર્થી
अपानाय
अपानाभ्याम्
अपानेभ्यः
પંચમી
अपानात् / अपानाद्
अपानाभ्याम्
अपानेभ्यः
ષષ્ઠી
अपानस्य
अपानयोः
अपानानाम्
સપ્તમી
अपाने
अपानयोः
अपानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अपानः
अपानौ
अपानाः
સંબોધન
अपान
अपानौ
अपानाः
દ્વિતીયા
अपानम्
अपानौ
अपानान्
તૃતીયા
अपानेन
अपानाभ्याम्
अपानैः
ચતુર્થી
अपानाय
अपानाभ्याम्
अपानेभ्यः
પંચમી
अपानात् / अपानाद्
अपानाभ्याम्
अपानेभ्यः
ષષ્ઠી
अपानस्य
अपानयोः
अपानानाम्
સપ્તમી
अपाने
अपानयोः
अपानेषु