अपांनप्त्रीया શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अपांनप्त्रीया
अपांनप्त्रीये
अपांनप्त्रीयाः
સંબોધન
अपांनप्त्रीये
अपांनप्त्रीये
अपांनप्त्रीयाः
દ્વિતીયા
अपांनप्त्रीयाम्
अपांनप्त्रीये
अपांनप्त्रीयाः
તૃતીયા
अपांनप्त्रीयया
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभिः
ચતુર્થી
अपांनप्त्रीयायै
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
પંચમી
अपांनप्त्रीयायाः
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
ષષ્ઠી
अपांनप्त्रीयायाः
अपांनप्त्रीययोः
अपांनप्त्रीयाणाम्
સપ્તમી
अपांनप्त्रीयायाम्
अपांनप्त्रीययोः
अपांनप्त्रीयासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अपांनप्त्रीया
अपांनप्त्रीये
अपांनप्त्रीयाः
સંબોધન
अपांनप्त्रीये
अपांनप्त्रीये
अपांनप्त्रीयाः
દ્વિતીયા
अपांनप्त्रीयाम्
अपांनप्त्रीये
अपांनप्त्रीयाः
તૃતીયા
अपांनप्त्रीयया
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभिः
ચતુર્થી
अपांनप्त्रीयायै
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
પંચમી
अपांनप्त्रीयायाः
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
ષષ્ઠી
अपांनप्त्रीयायाः
अपांनप्त्रीययोः
अपांनप्त्रीयाणाम्
સપ્તમી
अपांनप्त्रीयायाम्
अपांनप्त्रीययोः
अपांनप्त्रीयासु


અન્ય