अपर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अपरः
अपरौ
अपराः
સંબોધન
अपर
अपरौ
अपराः
દ્વિતીયા
अपरम्
अपरौ
अपरान्
તૃતીયા
अपरेण
अपराभ्याम्
अपरैः
ચતુર્થી
अपराय
अपराभ्याम्
अपरेभ्यः
પંચમી
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
ષષ્ઠી
अपरस्य
अपरयोः
अपराणाम्
સપ્તમી
अपरे
अपरयोः
अपरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अपरः
अपरौ
अपराः
સંબોધન
अपर
अपरौ
अपराः
દ્વિતીયા
अपरम्
अपरौ
अपरान्
તૃતીયા
अपरेण
अपराभ्याम्
अपरैः
ચતુર્થી
अपराय
अपराभ्याम्
अपरेभ्यः
પંચમી
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
ષષ્ઠી
अपरस्य
अपरयोः
अपराणाम्
સપ્તમી
अपरे
अपरयोः
अपरेषु


અન્ય