अपर શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अपरम्
अपरे
अपराणि
સંબોધન
अपर
अपरे
अपराणि
દ્વિતીયા
अपरम्
अपरे
अपराणि
તૃતીયા
अपरेण
अपराभ्याम्
अपरैः
ચતુર્થી
अपराय
अपराभ्याम्
अपरेभ्यः
પંચમી
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
ષષ્ઠી
अपरस्य
अपरयोः
अपराणाम्
સપ્તમી
अपरे
अपरयोः
अपरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अपरम्
अपरे
अपराणि
સંબોધન
अपर
अपरे
अपराणि
દ્વિતીયા
अपरम्
अपरे
अपराणि
તૃતીયા
अपरेण
अपराभ्याम्
अपरैः
ચતુર્થી
अपराय
अपराभ्याम्
अपरेभ्यः
પંચમી
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
ષષ્ઠી
अपरस्य
अपरयोः
अपराणाम्
સપ્તમી
अपरे
अपरयोः
अपरेषु


અન્ય