अन्सक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्सकः
अन्सकौ
अन्सकाः
સંબોધન
अन्सक
अन्सकौ
अन्सकाः
દ્વિતીયા
अन्सकम्
अन्सकौ
अन्सकान्
તૃતીયા
अन्सकेन
अन्सकाभ्याम्
अन्सकैः
ચતુર્થી
अन्सकाय
अन्सकाभ्याम्
अन्सकेभ्यः
પંચમી
अन्सकात् / अन्सकाद्
अन्सकाभ्याम्
अन्सकेभ्यः
ષષ્ઠી
अन्सकस्य
अन्सकयोः
अन्सकानाम्
સપ્તમી
अन्सके
अन्सकयोः
अन्सकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्सकः
अन्सकौ
अन्सकाः
સંબોધન
अन्सक
अन्सकौ
अन्सकाः
દ્વિતીયા
अन्सकम्
अन्सकौ
अन्सकान्
તૃતીયા
अन्सकेन
अन्सकाभ्याम्
अन्सकैः
ચતુર્થી
अन्सकाय
अन्सकाभ्याम्
अन्सकेभ्यः
પંચમી
अन्सकात् / अन्सकाद्
अन्सकाभ्याम्
अन्सकेभ्यः
ષષ્ઠી
अन्सकस्य
अन्सकयोः
अन्सकानाम्
સપ્તમી
अन्सके
अन्सकयोः
अन्सकेषु


અન્ય