अन्धक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अन्धकः
अन्धकौ
अन्धकाः
സംബോധന
अन्धक
अन्धकौ
अन्धकाः
ദ്വിതീയാ
अन्धकम्
अन्धकौ
अन्धकान्
തൃതീയാ
अन्धकेन
अन्धकाभ्याम्
अन्धकैः
ചതുർഥീ
अन्धकाय
अन्धकाभ्याम्
अन्धकेभ्यः
പഞ്ചമീ
अन्धकात् / अन्धकाद्
अन्धकाभ्याम्
अन्धकेभ्यः
ഷഷ്ഠീ
अन्धकस्य
अन्धकयोः
अन्धकानाम्
സപ്തമീ
अन्धके
अन्धकयोः
अन्धकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अन्धकः
अन्धकौ
अन्धकाः
സംബോധന
अन्धक
अन्धकौ
अन्धकाः
ദ്വിതീയാ
अन्धकम्
अन्धकौ
अन्धकान्
തൃതീയാ
अन्धकेन
अन्धकाभ्याम्
अन्धकैः
ചതുർഥീ
अन्धकाय
अन्धकाभ्याम्
अन्धकेभ्यः
പഞ്ചമീ
अन्धकात् / अन्धकाद्
अन्धकाभ्याम्
अन्धकेभ्यः
ഷഷ്ഠീ
अन्धकस्य
अन्धकयोः
अन्धकानाम्
സപ്തമീ
अन्धके
अन्धकयोः
अन्धकेषु
മറ്റുള്ളവ