अन्ध શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्धम्
अन्धे
अन्धानि
સંબોધન
अन्ध
अन्धे
अन्धानि
દ્વિતીયા
अन्धम्
अन्धे
अन्धानि
તૃતીયા
अन्धेन
अन्धाभ्याम्
अन्धैः
ચતુર્થી
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
પંચમી
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
ષષ્ઠી
अन्धस्य
अन्धयोः
अन्धानाम्
સપ્તમી
अन्धे
अन्धयोः
अन्धेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्धम्
अन्धे
अन्धानि
સંબોધન
अन्ध
अन्धे
अन्धानि
દ્વિતીયા
अन्धम्
अन्धे
अन्धानि
તૃતીયા
अन्धेन
अन्धाभ्याम्
अन्धैः
ચતુર્થી
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
પંચમી
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
ષષ્ઠી
अन्धस्य
अन्धयोः
अन्धानाम्
સપ્તમી
अन्धे
अन्धयोः
अन्धेषु


અન્ય