अन्दित ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अन्दितः
अन्दितौ
अन्दिताः
സംബോധന
अन्दित
अन्दितौ
अन्दिताः
ദ്വിതീയാ
अन्दितम्
अन्दितौ
अन्दितान्
തൃതീയാ
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
ചതുർഥീ
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
പഞ്ചമീ
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
ഷഷ്ഠീ
अन्दितस्य
अन्दितयोः
अन्दितानाम्
സപ്തമീ
अन्दिते
अन्दितयोः
अन्दितेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अन्दितः
अन्दितौ
अन्दिताः
സംബോധന
अन्दित
अन्दितौ
अन्दिताः
ദ്വിതീയാ
अन्दितम्
अन्दितौ
अन्दितान्
തൃതീയാ
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
ചതുർഥീ
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
പഞ്ചമീ
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
ഷഷ്ഠീ
अन्दितस्य
अन्दितयोः
अन्दितानाम्
സപ്തമീ
अन्दिते
अन्दितयोः
अन्दितेषु
മറ്റുള്ളവ