अन्दित શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्दितम्
अन्दिते
अन्दितानि
સંબોધન
अन्दित
अन्दिते
अन्दितानि
દ્વિતીયા
अन्दितम्
अन्दिते
अन्दितानि
તૃતીયા
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
ચતુર્થી
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
પંચમી
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
ષષ્ઠી
अन्दितस्य
अन्दितयोः
अन्दितानाम्
સપ્તમી
अन्दिते
अन्दितयोः
अन्दितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्दितम्
अन्दिते
अन्दितानि
સંબોધન
अन्दित
अन्दिते
अन्दितानि
દ્વિતીયા
अन्दितम्
अन्दिते
अन्दितानि
તૃતીયા
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
ચતુર્થી
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
પંચમી
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
ષષ્ઠી
अन्दितस्य
अन्दितयोः
अन्दितानाम्
સપ્તમી
अन्दिते
अन्दितयोः
अन्दितेषु


અન્ય