अन्त्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्त्यम्
अन्त्ये
अन्त्यानि
સંબોધન
अन्त्य
अन्त्ये
अन्त्यानि
દ્વિતીયા
अन्त्यम्
अन्त्ये
अन्त्यानि
તૃતીયા
अन्त्येन
अन्त्याभ्याम्
अन्त्यैः
ચતુર્થી
अन्त्याय
अन्त्याभ्याम्
अन्त्येभ्यः
પંચમી
अन्त्यात् / अन्त्याद्
अन्त्याभ्याम्
अन्त्येभ्यः
ષષ્ઠી
अन्त्यस्य
अन्त्ययोः
अन्त्यानाम्
સપ્તમી
अन्त्ये
अन्त्ययोः
अन्त्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्त्यम्
अन्त्ये
अन्त्यानि
સંબોધન
अन्त्य
अन्त्ये
अन्त्यानि
દ્વિતીયા
अन्त्यम्
अन्त्ये
अन्त्यानि
તૃતીયા
अन्त्येन
अन्त्याभ्याम्
अन्त्यैः
ચતુર્થી
अन्त्याय
अन्त्याभ्याम्
अन्त्येभ्यः
પંચમી
अन्त्यात् / अन्त्याद्
अन्त्याभ्याम्
अन्त्येभ्यः
ષષ્ઠી
अन्त्यस्य
अन्त्ययोः
अन्त्यानाम्
સપ્તમી
अन्त्ये
अन्त्ययोः
अन्त्येषु


અન્ય