अन्तित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अन्तितः
अन्तितौ
अन्तिताः
സംബോധന
अन्तित
अन्तितौ
अन्तिताः
ദ്വിതീയാ
अन्तितम्
अन्तितौ
अन्तितान्
തൃതീയാ
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
ചതുർഥീ
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
പഞ്ചമീ
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
ഷഷ്ഠീ
अन्तितस्य
अन्तितयोः
अन्तितानाम्
സപ്തമീ
अन्तिते
अन्तितयोः
अन्तितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अन्तितः
अन्तितौ
अन्तिताः
സംബോധന
अन्तित
अन्तितौ
अन्तिताः
ദ്വിതീയാ
अन्तितम्
अन्तितौ
अन्तितान्
തൃതീയാ
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
ചതുർഥീ
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
പഞ്ചമീ
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
ഷഷ്ഠീ
अन्तितस्य
अन्तितयोः
अन्तितानाम्
സപ്തമീ
अन्तिते
अन्तितयोः
अन्तितेषु


മറ്റുള്ളവ