अन्तित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्तितः
अन्तितौ
अन्तिताः
સંબોધન
अन्तित
अन्तितौ
अन्तिताः
દ્વિતીયા
अन्तितम्
अन्तितौ
अन्तितान्
તૃતીયા
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
ચતુર્થી
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
પંચમી
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
ષષ્ઠી
अन्तितस्य
अन्तितयोः
अन्तितानाम्
સપ્તમી
अन्तिते
अन्तितयोः
अन्तितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्तितः
अन्तितौ
अन्तिताः
સંબોધન
अन्तित
अन्तितौ
अन्तिताः
દ્વિતીયા
अन्तितम्
अन्तितौ
अन्तितान्
તૃતીયા
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
ચતુર્થી
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
પંચમી
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
ષષ્ઠી
अन्तितस्य
अन्तितयोः
अन्तितानाम्
સપ્તમી
अन्तिते
अन्तितयोः
अन्तितेषु


અન્ય