अन्तनीय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्तनीयम्
अन्तनीये
अन्तनीयानि
સંબોધન
अन्तनीय
अन्तनीये
अन्तनीयानि
દ્વિતીયા
अन्तनीयम्
अन्तनीये
अन्तनीयानि
તૃતીયા
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
ચતુર્થી
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
પંચમી
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ષષ્ઠી
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
સપ્તમી
अन्तनीये
अन्तनीययोः
अन्तनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्तनीयम्
अन्तनीये
अन्तनीयानि
સંબોધન
अन्तनीय
अन्तनीये
अन्तनीयानि
દ્વિતીયા
अन्तनीयम्
अन्तनीये
अन्तनीयानि
તૃતીયા
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
ચતુર્થી
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
પંચમી
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ષષ્ઠી
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
સપ્તમી
अन्तनीये
अन्तनीययोः
अन्तनीयेषु


અન્ય