अन्कयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
દ્વિતીયા
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
તૃતીયા
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
ચતુર્થી
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
પંચમી
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ષષ્ઠી
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
સપ્તમી
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
દ્વિતીયા
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
તૃતીયા
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
ચતુર્થી
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
પંચમી
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ષષ્ઠી
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
સપ્તમી
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु


અન્ય