अन्कयितव्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अन्कयितव्यम्
अन्कयितव्ये
अन्कयितव्यानि
ദ്വിതീയാ
अन्कयितव्यम्
अन्कयितव्ये
अन्कयितव्यानि
തൃതീയാ
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
ചതുർഥീ
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
പഞ്ചമീ
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ഷഷ്ഠീ
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
സപ്തമീ
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अन्कयितव्यम्
अन्कयितव्ये
अन्कयितव्यानि
ദ്വിതീയാ
अन्कयितव्यम्
अन्कयितव्ये
अन्कयितव्यानि
തൃതീയാ
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
ചതുർഥീ
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
പഞ്ചമീ
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ഷഷ്ഠീ
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
സപ്തമീ
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु


മറ്റുള്ളവ