अन्कयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्कयमानः
अन्कयमानौ
अन्कयमानाः
સંબોધન
अन्कयमान
अन्कयमानौ
अन्कयमानाः
દ્વિતીયા
अन्कयमानम्
अन्कयमानौ
अन्कयमानान्
તૃતીયા
अन्कयमानेन
अन्कयमानाभ्याम्
अन्कयमानैः
ચતુર્થી
अन्कयमानाय
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
પંચમી
अन्कयमानात् / अन्कयमानाद्
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
ષષ્ઠી
अन्कयमानस्य
अन्कयमानयोः
अन्कयमानानाम्
સપ્તમી
अन्कयमाने
अन्कयमानयोः
अन्कयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्कयमानः
अन्कयमानौ
अन्कयमानाः
સંબોધન
अन्कयमान
अन्कयमानौ
अन्कयमानाः
દ્વિતીયા
अन्कयमानम्
अन्कयमानौ
अन्कयमानान्
તૃતીયા
अन्कयमानेन
अन्कयमानाभ्याम्
अन्कयमानैः
ચતુર્થી
अन्कयमानाय
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
પંચમી
अन्कयमानात् / अन्कयमानाद्
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
ષષ્ઠી
अन्कयमानस्य
अन्कयमानयोः
अन्कयमानानाम्
સપ્તમી
अन्कयमाने
अन्कयमानयोः
अन्कयमानेषु


અન્ય