अनेकान्तवाद ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अनेकान्तवादः
अनेकान्तवादौ
अनेकान्तवादाः
സംബോധന
अनेकान्तवाद
अनेकान्तवादौ
अनेकान्तवादाः
ദ്വിതീയാ
अनेकान्तवादम्
अनेकान्तवादौ
अनेकान्तवादान्
തൃതീയാ
अनेकान्तवादेन
अनेकान्तवादाभ्याम्
अनेकान्तवादैः
ചതുർഥീ
अनेकान्तवादाय
अनेकान्तवादाभ्याम्
अनेकान्तवादेभ्यः
പഞ്ചമീ
अनेकान्तवादात् / अनेकान्तवादाद्
अनेकान्तवादाभ्याम्
अनेकान्तवादेभ्यः
ഷഷ്ഠീ
अनेकान्तवादस्य
अनेकान्तवादयोः
अनेकान्तवादानाम्
സപ്തമീ
अनेकान्तवादे
अनेकान्तवादयोः
अनेकान्तवादेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अनेकान्तवादः
अनेकान्तवादौ
अनेकान्तवादाः
സംബോധന
अनेकान्तवाद
अनेकान्तवादौ
अनेकान्तवादाः
ദ്വിതീയാ
अनेकान्तवादम्
अनेकान्तवादौ
अनेकान्तवादान्
തൃതീയാ
अनेकान्तवादेन
अनेकान्तवादाभ्याम्
अनेकान्तवादैः
ചതുർഥീ
अनेकान्तवादाय
अनेकान्तवादाभ्याम्
अनेकान्तवादेभ्यः
പഞ്ചമീ
अनेकान्तवादात् / अनेकान्तवादाद्
अनेकान्तवादाभ्याम्
अनेकान्तवादेभ्यः
ഷഷ്ഠീ
अनेकान्तवादस्य
अनेकान्तवादयोः
अनेकान्तवादानाम्
സപ്തമീ
अनेकान्तवादे
अनेकान्तवादयोः
अनेकान्तवादेषु