अनु + आङ् + रभ् Dhatu Roop - रभँ राभस्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारभ्यते
अन्वारभ्येते
अन्वारभ्यन्ते
मध्यम
अन्वारभ्यसे
अन्वारभ्येथे
अन्वारभ्यध्वे
उत्तम
अन्वारभ्ये
अन्वारभ्यावहे
अन्वारभ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारेभे
अन्वारेभाते
अन्वारेभिरे
मध्यम
अन्वारेभिषे
अन्वारेभाथे
अन्वारेभिध्वे
उत्तम
अन्वारेभे
अन्वारेभिवहे
अन्वारेभिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारब्धा
अन्वारब्धारौ
अन्वारब्धारः
मध्यम
अन्वारब्धासे
अन्वारब्धासाथे
अन्वारब्धाध्वे
उत्तम
अन्वारब्धाहे
अन्वारब्धास्वहे
अन्वारब्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारप्स्यते
अन्वारप्स्येते
अन्वारप्स्यन्ते
मध्यम
अन्वारप्स्यसे
अन्वारप्स्येथे
अन्वारप्स्यध्वे
उत्तम
अन्वारप्स्ये
अन्वारप्स्यावहे
अन्वारप्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारभ्यताम्
अन्वारभ्येताम्
अन्वारभ्यन्ताम्
मध्यम
अन्वारभ्यस्व
अन्वारभ्येथाम्
अन्वारभ्यध्वम्
उत्तम
अन्वारभ्यै
अन्वारभ्यावहै
अन्वारभ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारभ्यत
अन्वारभ्येताम्
अन्वारभ्यन्त
मध्यम
अन्वारभ्यथाः
अन्वारभ्येथाम्
अन्वारभ्यध्वम्
उत्तम
अन्वारभ्ये
अन्वारभ्यावहि
अन्वारभ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारभ्येत
अन्वारभ्येयाताम्
अन्वारभ्येरन्
मध्यम
अन्वारभ्येथाः
अन्वारभ्येयाथाम्
अन्वारभ्येध्वम्
उत्तम
अन्वारभ्येय
अन्वारभ्येवहि
अन्वारभ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारप्सीष्ट
अन्वारम्प्सीयास्ताम्
अन्वारप्सीरन्
मध्यम
अन्वारप्सीष्ठाः
अन्वारम्प्सीयास्थाम्
अन्वारप्सीध्वम्
उत्तम
अन्वारम्प्सीय
अन्वारप्सीवहि
अन्वारप्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारम्भि
अन्वारप्साताम्
अन्वारप्सत
मध्यम
अन्वारब्धाः
अन्वारप्साथाम्
अन्वारब्ध्वम्
उत्तम
अन्वारप्सि
अन्वारप्स्वहि
अन्वारप्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वारप्स्यत
अन्वारप्स्येताम्
अन्वारप्स्यन्त
मध्यम
अन्वारप्स्यथाः
अन्वारप्स्येथाम्
अन्वारप्स्यध्वम्
उत्तम
अन्वारप्स्ये
अन्वारप्स्यावहि
अन्वारप्स्यामहि