अनुवाद શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अनुवादः
अनुवादौ
अनुवादाः
સંબોધન
अनुवाद
अनुवादौ
अनुवादाः
દ્વિતીયા
अनुवादम्
अनुवादौ
अनुवादान्
તૃતીયા
अनुवादेन
अनुवादाभ्याम्
अनुवादैः
ચતુર્થી
अनुवादाय
अनुवादाभ्याम्
अनुवादेभ्यः
પંચમી
अनुवादात् / अनुवादाद्
अनुवादाभ्याम्
अनुवादेभ्यः
ષષ્ઠી
अनुवादस्य
अनुवादयोः
अनुवादानाम्
સપ્તમી
अनुवादे
अनुवादयोः
अनुवादेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अनुवादः
अनुवादौ
अनुवादाः
સંબોધન
अनुवाद
अनुवादौ
अनुवादाः
દ્વિતીયા
अनुवादम्
अनुवादौ
अनुवादान्
તૃતીયા
अनुवादेन
अनुवादाभ्याम्
अनुवादैः
ચતુર્થી
अनुवादाय
अनुवादाभ्याम्
अनुवादेभ्यः
પંચમી
अनुवादात् / अनुवादाद्
अनुवादाभ्याम्
अनुवादेभ्यः
ષષ્ઠી
अनुवादस्य
अनुवादयोः
अनुवादानाम्
સપ્તમી
अनुवादे
अनुवादयोः
अनुवादेषु


અન્ય