अनुवचनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अनुवचनीयः
अनुवचनीयौ
अनुवचनीयाः
સંબોધન
अनुवचनीय
अनुवचनीयौ
अनुवचनीयाः
દ્વિતીયા
अनुवचनीयम्
अनुवचनीयौ
अनुवचनीयान्
તૃતીયા
अनुवचनीयेन
अनुवचनीयाभ्याम्
अनुवचनीयैः
ચતુર્થી
अनुवचनीयाय
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
પંચમી
अनुवचनीयात् / अनुवचनीयाद्
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
ષષ્ઠી
अनुवचनीयस्य
अनुवचनीययोः
अनुवचनीयानाम्
સપ્તમી
अनुवचनीये
अनुवचनीययोः
अनुवचनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अनुवचनीयः
अनुवचनीयौ
अनुवचनीयाः
સંબોધન
अनुवचनीय
अनुवचनीयौ
अनुवचनीयाः
દ્વિતીયા
अनुवचनीयम्
अनुवचनीयौ
अनुवचनीयान्
તૃતીયા
अनुवचनीयेन
अनुवचनीयाभ्याम्
अनुवचनीयैः
ચતુર્થી
अनुवचनीयाय
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
પંચમી
अनुवचनीयात् / अनुवचनीयाद्
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
ષષ્ઠી
अनुवचनीयस्य
अनुवचनीययोः
अनुवचनीयानाम्
સપ્તમી
अनुवचनीये
अनुवचनीययोः
अनुवचनीयेषु


અન્ય