अनुलोम શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अनुलोमः
अनुलोमौ
अनुलोमाः
સંબોધન
अनुलोम
अनुलोमौ
अनुलोमाः
દ્વિતીયા
अनुलोमम्
अनुलोमौ
अनुलोमान्
તૃતીયા
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
ચતુર્થી
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
પંચમી
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
ષષ્ઠી
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
સપ્તમી
अनुलोमे
अनुलोमयोः
अनुलोमेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अनुलोमः
अनुलोमौ
अनुलोमाः
સંબોધન
अनुलोम
अनुलोमौ
अनुलोमाः
દ્વિતીયા
अनुलोमम्
अनुलोमौ
अनुलोमान्
તૃતીયા
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
ચતુર્થી
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
પંચમી
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
ષષ્ઠી
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
સપ્તમી
अनुलोमे
अनुलोमयोः
अनुलोमेषु
અન્ય