अनुज શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अनुजः
अनुजौ
अनुजाः
સંબોધન
अनुज
अनुजौ
अनुजाः
દ્વિતીયા
अनुजम्
अनुजौ
अनुजान्
તૃતીયા
अनुजेन
अनुजाभ्याम्
अनुजैः
ચતુર્થી
अनुजाय
अनुजाभ्याम्
अनुजेभ्यः
પંચમી
अनुजात् / अनुजाद्
अनुजाभ्याम्
अनुजेभ्यः
ષષ્ઠી
अनुजस्य
अनुजयोः
अनुजानाम्
સપ્તમી
अनुजे
अनुजयोः
अनुजेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अनुजः
अनुजौ
अनुजाः
સંબોધન
अनुज
अनुजौ
अनुजाः
દ્વિતીયા
अनुजम्
अनुजौ
अनुजान्
તૃતીયા
अनुजेन
अनुजाभ्याम्
अनुजैः
ચતુર્થી
अनुजाय
अनुजाभ्याम्
अनुजेभ्यः
પંચમી
अनुजात् / अनुजाद्
अनुजाभ्याम्
अनुजेभ्यः
ષષ્ઠી
अनुजस्य
अनुजयोः
अनुजानाम्
સપ્તમી
अनुजे
अनुजयोः
अनुजेषु


અન્ય