अनुगुण શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अनुगुणम्
अनुगुणे
अनुगुणानि
સંબોધન
अनुगुण
अनुगुणे
अनुगुणानि
દ્વિતીયા
अनुगुणम्
अनुगुणे
अनुगुणानि
તૃતીયા
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
ચતુર્થી
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
પંચમી
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
ષષ્ઠી
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
સપ્તમી
अनुगुणे
अनुगुणयोः
अनुगुणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अनुगुणम्
अनुगुणे
अनुगुणानि
સંબોધન
अनुगुण
अनुगुणे
अनुगुणानि
દ્વિતીયા
अनुगुणम्
अनुगुणे
अनुगुणानि
તૃતીયા
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
ચતુર્થી
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
પંચમી
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
ષષ્ઠી
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
સપ્તમી
अनुगुणे
अनुगुणयोः
अनुगुणेषु


અન્ય