अनार्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अनार्यः
अनार्यौ
अनार्याः
સંબોધન
अनार्य
अनार्यौ
अनार्याः
દ્વિતીયા
अनार्यम्
अनार्यौ
अनार्यान्
તૃતીયા
अनार्येण
अनार्याभ्याम्
अनार्यैः
ચતુર્થી
अनार्याय
अनार्याभ्याम्
अनार्येभ्यः
પંચમી
अनार्यात् / अनार्याद्
अनार्याभ्याम्
अनार्येभ्यः
ષષ્ઠી
अनार्यस्य
अनार्ययोः
अनार्याणाम्
સપ્તમી
अनार्ये
अनार्ययोः
अनार्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
अनार्यः
अनार्यौ
अनार्याः
સંબોધન
अनार्य
अनार्यौ
अनार्याः
દ્વિતીયા
अनार्यम्
अनार्यौ
अनार्यान्
તૃતીયા
अनार्येण
अनार्याभ्याम्
अनार्यैः
ચતુર્થી
अनार्याय
अनार्याभ्याम्
अनार्येभ्यः
પંચમી
अनार्यात् / अनार्याद्
अनार्याभ्याम्
अनार्येभ्यः
ષષ્ઠી
अनार्यस्य
अनार्ययोः
अनार्याणाम्
સપ્તમી
अनार्ये
अनार्ययोः
अनार्येषु