अनादि ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अनादि
अनादिनी
अनादीनि
സംബോധന
अनादे / अनादि
अनादिनी
अनादीनि
ദ്വിതീയാ
अनादि
अनादिनी
अनादीनि
തൃതീയാ
अनादिना
अनादिभ्याम्
अनादिभिः
ചതുർഥീ
अनादये / अनादिने
अनादिभ्याम्
अनादिभ्यः
പഞ്ചമീ
अनादेः / अनादिनः
अनादिभ्याम्
अनादिभ्यः
ഷഷ്ഠീ
अनादेः / अनादिनः
अनाद्योः / अनादिनोः
अनादीनाम्
സപ്തമീ
अनादौ / अनादिनि
अनाद्योः / अनादिनोः
अनादिषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अनादि
अनादिनी
अनादीनि
സംബോധന
अनादे / अनादि
अनादिनी
अनादीनि
ദ്വിതീയാ
अनादि
अनादिनी
अनादीनि
തൃതീയാ
अनादिना
अनादिभ्याम्
अनादिभिः
ചതുർഥീ
अनादये / अनादिने
अनादिभ्याम्
अनादिभ्यः
പഞ്ചമീ
अनादेः / अनादिनः
अनादिभ्याम्
अनादिभ्यः
ഷഷ്ഠീ
अनादेः / अनादिनः
अनाद्योः / अनादिनोः
अनादीनाम्
സപ്തമീ
अनादौ / अनादिनि
अनाद्योः / अनादिनोः
अनादिषु
മറ്റുള്ളവ