अनडुह् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अनड्वान्
अनड्वाहौ
अनड्वाहः
સંબોધન
अनड्वन्
अनड्वाहौ
अनड्वाहः
દ્વિતીયા
अनड्वाहम्
अनड्वाहौ
अनडुहः
તૃતીયા
अनडुहा
अनडुद्भ्याम्
अनडुद्भिः
ચતુર્થી
अनडुहे
अनडुद्भ्याम्
अनडुद्भ्यः
પંચમી
अनडुहः
अनडुद्भ्याम्
अनडुद्भ्यः
ષષ્ઠી
अनडुहः
अनडुहोः
अनडुहाम्
સપ્તમી
अनडुहि
अनडुहोः
अनडुत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अनड्वान्
अनड्वाहौ
अनड्वाहः
સંબોધન
अनड्वन्
अनड्वाहौ
अनड्वाहः
દ્વિતીયા
अनड्वाहम्
अनड्वाहौ
अनडुहः
તૃતીયા
अनडुहा
अनडुद्भ्याम्
अनडुद्भिः
ચતુર્થી
अनडुहे
अनडुद्भ्याम्
अनडुद्भ्यः
પંચમી
अनडुहः
अनडुद्भ्याम्
अनडुद्भ्यः
ષષ્ઠી
अनडुहः
अनडुहोः
अनडुहाम्
સપ્તમી
अनडुहि
अनडुहोः
अनडुत्सु