अध्वन्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
अध्वन्यः
अध्वन्यौ
अध्वन्याः
সম্বোধন
अध्वन्य
अध्वन्यौ
अध्वन्याः
দ্বিতীয়া
अध्वन्यम्
अध्वन्यौ
अध्वन्यान्
তৃতীয়া
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
চতুৰ্থী
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
পঞ্চমী
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ষষ্ঠী
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
সপ্তমী
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
अध्वन्यः
अध्वन्यौ
अध्वन्याः
সম্বোধন
अध्वन्य
अध्वन्यौ
अध्वन्याः
দ্বিতীয়া
अध्वन्यम्
अध्वन्यौ
अध्वन्यान्
তৃতীয়া
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
চতুৰ্থী
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
পঞ্চমী
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ষষ্ঠী
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
সপ্তমী
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु


অন্য