अध्वन्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
સંબોધન
अध्वन्य
अध्वन्ये
अध्वन्यानि
દ્વિતીયા
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
તૃતીયા
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
ચતુર્થી
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
પંચમી
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ષષ્ઠી
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
સપ્તમી
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
સંબોધન
अध्वन्य
अध्वन्ये
अध्वन्यानि
દ્વિતીયા
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
તૃતીયા
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
ચતુર્થી
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
પંચમી
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ષષ્ઠી
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
સપ્તમી
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु


અન્ય