अध्यर्धशाण्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
സംബോധന
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ദ്വിതീയാ
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
തൃതീയാ
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
ചതുർഥീ
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
പഞ്ചമീ
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ഷഷ്ഠീ
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
സപ്തമീ
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
സംബോധന
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ദ്വിതീയാ
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
തൃതീയാ
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
ചതുർഥീ
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
പഞ്ചമീ
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ഷഷ്ഠീ
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
സപ്തമീ
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु


മറ്റുള്ളവ