अध्यर्धशाण्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
સંબોધન
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
દ્વિતીયા
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
તૃતીયા
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
ચતુર્થી
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
પંચમી
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ષષ્ઠી
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
સપ્તમી
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
સંબોધન
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
દ્વિતીયા
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
તૃતીયા
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
ચતુર્થી
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
પંચમી
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ષષ્ઠી
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
સપ્તમી
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु


અન્ય