अध्यर्धमाष्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
സംബോധന
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ദ്വിതീയാ
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
തൃതീയാ
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
ചതുർഥീ
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
പഞ്ചമീ
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
ഷഷ്ഠീ
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
സപ്തമീ
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
സംബോധന
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ദ്വിതീയാ
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
തൃതീയാ
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
ചതുർഥീ
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
പഞ്ചമീ
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
ഷഷ്ഠീ
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
സപ്തമീ
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु


മറ്റുള്ളവ