अध्यर्धमाष्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
સંબોધન
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
દ્વિતીયા
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
તૃતીયા
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
ચતુર્થી
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
પંચમી
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
ષષ્ઠી
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
સપ્તમી
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
સંબોધન
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
દ્વિતીયા
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
તૃતીયા
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
ચતુર્થી
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
પંચમી
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
ષષ્ઠી
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
સપ્તમી
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु


અન્ય