अधीत ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अधीतः
अधीतौ
अधीताः
സംബോധന
अधीत
अधीतौ
अधीताः
ദ്വിതീയാ
अधीतम्
अधीतौ
अधीतान्
തൃതീയാ
अधीतेन
अधीताभ्याम्
अधीतैः
ചതുർഥീ
अधीताय
अधीताभ्याम्
अधीतेभ्यः
പഞ്ചമീ
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
ഷഷ്ഠീ
अधीतस्य
अधीतयोः
अधीतानाम्
സപ്തമീ
अधीते
अधीतयोः
अधीतेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अधीतः
अधीतौ
अधीताः
സംബോധന
अधीत
अधीतौ
अधीताः
ദ്വിതീയാ
अधीतम्
अधीतौ
अधीतान्
തൃതീയാ
अधीतेन
अधीताभ्याम्
अधीतैः
ചതുർഥീ
अधीताय
अधीताभ्याम्
अधीतेभ्यः
പഞ്ചമീ
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
ഷഷ്ഠീ
अधीतस्य
अधीतयोः
अधीतानाम्
സപ്തമീ
अधीते
अधीतयोः
अधीतेषु


മറ്റുള്ളവ