अधीत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अधीतः
अधीतौ
अधीताः
સંબોધન
अधीत
अधीतौ
अधीताः
દ્વિતીયા
अधीतम्
अधीतौ
अधीतान्
તૃતીયા
अधीतेन
अधीताभ्याम्
अधीतैः
ચતુર્થી
अधीताय
अधीताभ्याम्
अधीतेभ्यः
પંચમી
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
ષષ્ઠી
अधीतस्य
अधीतयोः
अधीतानाम्
સપ્તમી
अधीते
अधीतयोः
अधीतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अधीतः
अधीतौ
अधीताः
સંબોધન
अधीत
अधीतौ
अधीताः
દ્વિતીયા
अधीतम्
अधीतौ
अधीतान्
તૃતીયા
अधीतेन
अधीताभ्याम्
अधीतैः
ચતુર્થી
अधीताय
अधीताभ्याम्
अधीतेभ्यः
પંચમી
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
ષષ્ઠી
अधीतस्य
अधीतयोः
अधीतानाम्
સપ્તમી
अधीते
अधीतयोः
अधीतेषु


અન્ય