अधि + दृश् ધાતુ રૂપ - दृशिँर् प्रेक्षणे - भ्वादिः - કર્મણિ પ્રયોગ આત્મને પદ


 
 

લટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अधिदृश्यते
अधिदृश्येते
अधिदृश्यन्ते
મધ્યમ
अधिदृश्यसे
अधिदृश्येथे
अधिदृश्यध्वे
ઉત્તમ
अधिदृश्ये
अधिदृश्यावहे
अधिदृश्यामहे
 

લિટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अधिददृशे
अधिददृशाते
अधिददृशिरे
મધ્યમ
अधिददृशिषे
अधिददृशाथे
अधिददृशिध्वे
ઉત્તમ
अधिददृशे
अधिददृशिवहे
अधिददृशिमहे
 

લુટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अधिदर्शिता / अधिद्रष्टा
अधिदर्शितारौ / अधिद्रष्टारौ
अधिदर्शितारः / अधिद्रष्टारः
મધ્યમ
अधिदर्शितासे / अधिद्रष्टासे
अधिदर्शितासाथे / अधिद्रष्टासाथे
अधिदर्शिताध्वे / अधिद्रष्टाध्वे
ઉત્તમ
अधिदर्शिताहे / अधिद्रष्टाहे
अधिदर्शितास्वहे / अधिद्रष्टास्वहे
अधिदर्शितास्महे / अधिद्रष्टास्महे
 

લૃટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अधिदर्शिष्यते / अधिद्रक्ष्यते
अधिदर्शिष्येते / अधिद्रक्ष्येते
अधिदर्शिष्यन्ते / अधिद्रक्ष्यन्ते
મધ્યમ
अधिदर्शिष्यसे / अधिद्रक्ष्यसे
अधिदर्शिष्येथे / अधिद्रक्ष्येथे
अधिदर्शिष्यध्वे / अधिद्रक्ष्यध्वे
ઉત્તમ
अधिदर्शिष्ये / अधिद्रक्ष्ये
अधिदर्शिष्यावहे / अधिद्रक्ष्यावहे
अधिदर्शिष्यामहे / अधिद्रक्ष्यामहे
 

લોટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अधिदृश्यताम्
अधिदृश्येताम्
अधिदृश्यन्ताम्
મધ્યમ
अधिदृश्यस्व
अधिदृश्येथाम्
अधिदृश्यध्वम्
ઉત્તમ
अधिदृश्यै
अधिदृश्यावहै
अधिदृश्यामहै
 

લઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अध्यदृश्यत
अध्यदृश्येताम्
अध्यदृश्यन्त
મધ્યમ
अध्यदृश्यथाः
अध्यदृश्येथाम्
अध्यदृश्यध्वम्
ઉત્તમ
अध्यदृश्ये
अध्यदृश्यावहि
अध्यदृश्यामहि
 

વિધિલિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अधिदृश्येत
अधिदृश्येयाताम्
अधिदृश्येरन्
મધ્યમ
अधिदृश्येथाः
अधिदृश्येयाथाम्
अधिदृश्येध्वम्
ઉત્તમ
अधिदृश्येय
अधिदृश्येवहि
अधिदृश्येमहि
 

આશીર્લિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अधिदर्शिषीष्ट / अधिदृक्षीष्ट
अधिदर्शिषीयास्ताम् / अधिदृक्षीयास्ताम्
अधिदर्शिषीरन् / अधिदृक्षीरन्
મધ્યમ
अधिदर्शिषीष्ठाः / अधिदृक्षीष्ठाः
अधिदर्शिषीयास्थाम् / अधिदृक्षीयास्थाम्
अधिदर्शिषीध्वम् / अधिदृक्षीध्वम्
ઉત્તમ
अधिदर्शिषीय / अधिदृक्षीय
अधिदर्शिषीवहि / अधिदृक्षीवहि
अधिदर्शिषीमहि / अधिदृक्षीमहि
 

લુઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अध्यदर्शि
अध्यदर्शिषाताम् / अध्यदृक्षाताम्
अध्यदर्शिषत / अध्यदृक्षत
મધ્યમ
अध्यदर्शिष्ठाः / अध्यदृष्ठाः
अध्यदर्शिषाथाम् / अध्यदृक्षाथाम्
अध्यदर्शिढ्वम् / अध्यदृड्ढ्वम्
ઉત્તમ
अध्यदर्शिषि / अध्यदृक्षि
अध्यदर्शिष्वहि / अध्यदृक्ष्वहि
अध्यदर्शिष्महि / अध्यदृक्ष्महि
 

લૃઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अध्यदर्शिष्यत / अध्यद्रक्ष्यत
अध्यदर्शिष्येताम् / अध्यद्रक्ष्येताम्
अध्यदर्शिष्यन्त / अध्यद्रक्ष्यन्त
મધ્યમ
अध्यदर्शिष्यथाः / अध्यद्रक्ष्यथाः
अध्यदर्शिष्येथाम् / अध्यद्रक्ष्येथाम्
अध्यदर्शिष्यध्वम् / अध्यद्रक्ष्यध्वम्
ઉત્તમ
अध्यदर्शिष्ये / अध्यद्रक्ष्ये
अध्यदर्शिष्यावहि / अध्यद्रक्ष्यावहि
अध्यदर्शिष्यामहि / अध्यद्रक्ष्यामहि